Bhagavad Gita Chapter 8th Lyrics in English | Bhagavad Gita Learning Audios

 
ŚRĪMAD BHAGAVAD GĪTA AŚHṬAMOADHYĀYAḤ

atha aśhṭamoadhyāyaḥ |

arjuna uvācha |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruśhottama |
adhibhūtaṃ cha kiṃ proktamadhidaivaṃ kimuchyate ‖ 1 ‖

adhiyaGYaḥ kathaṃ koatra deheasminmadhusūdana |
prayāṇakāle cha kathaṃ GYeyoasi niyatātmabhiḥ ‖ 2 ‖

śrībhagavānuvācha |
akśharaṃ brahma paramaṃ svabhāvoadhyātmamuchyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃGYitaḥ ‖ 3 ‖

adhibhūtaṃ kśharo bhāvaḥ puruśhaśchādhidaivatam |
adhiyaGYoahamevātra dehe dehabhṛtāṃ vara ‖ 4 ‖

antakāle cha māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ‖ 5 ‖

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ‖ 6 ‖

tasmātsarveśhu kāleśhu māmanusmara yudhya cha |
mayyarpitamanobuddhirmāmevaiśhyasyasaṃśayam ‖ 7 ‖

abhyāsayogayuktena chetasā nānyagāminā |
paramaṃ puruśhaṃ divyaṃ yāti pārthānuchintayan ‖ 8 ‖

kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ|
sarvasya dhātāramachintyarūpamādityavarṇaṃ tamasaḥ parastāt ‖ 9 ‖

prayāṇakāle manasāchalena bhaktyā yukto yogabalena chaiva|
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruśhamupaiti divyam ‖ 10 ‖

yadakśharaṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ|
yadichChanto brahmacharyaṃ charanti tatte padaṃ saṅgraheṇa pravakśhye ‖ 11 ‖

sarvadvārāṇi saṃyamya mano hṛdi nirudhya cha |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ‖ 12 ‖

omityekākśharaṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ‖ 13 ‖

ananyachetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ‖ 14 ‖

māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ‖ 15 ‖

ābrahmabhuvanāllokāḥ punarāvartinoarjuna |
māmupetya tu kaunteya punarjanma na vidyate ‖ 16 ‖

sahasrayugaparyantamaharyadbrahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ teahorātravido janāḥ ‖ 17 ‖

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃGYake ‖ 18 ‖

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgameavaśaḥ pārtha prabhavatyaharāgame ‖ 19 ‖

parastasmāttu bhāvoanyoavyaktoavyaktātsanātanaḥ |
yaḥ sa sarveśhu bhūteśhu naśyatsu na vinaśyati ‖ 20 ‖

avyaktoakśhara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama ‖ 21 ‖

puruśhaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ‖ 22 ‖

yatra kāle tvanāvṛttimāvṛttiṃ chaiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakśhyāmi bharatarśhabha ‖ 23 ‖

agnirjotirahaḥ śuklaḥ śhaṇmāsā uttarāyaṇam |
tatra prayātā gachChanti brahma brahmavido janāḥ ‖ 24 ‖

dhūmo rātristathā kṛśhṇaḥ śhaṇmāsā dakśhiṇāyanam |
tatra chāndramasaṃ jyotiryogī prāpya nivartate ‖ 25 ‖

śuklakṛśhṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ ‖ 26 ‖

naite sṛtī pārtha jānanyogī muhyati kaśchana |
tasmātsarveśhu kāleśhu yogayukto bhavārjuna ‖ 27 ‖

vedeśhu yaGYeśhu tapaḥsu chaiva dāneśhu yatpuṇyaphalaṃ pradiśhṭam|
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti chādyam ‖ 28 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

akśharabrahmayogo nāmāśhṭamoadhyāyaḥ ‖8 ‖


bhagavad gita 8th chapter in english, bhagavad gita chapter 8 in telugu, bhagavad gita chapter 8 in english, bhagavad gita chapter 8 verse 3, bhagavad gita chapter 9 in english, bhagavad gita chapter 8 verse 6, bhagavad gita chapter 8 verse 13, bhagavad gita chapter 7 english, bhagavad gita chapter 10 english

Post a Comment

Previous Post Next Post

Facebook

CLOSE ADS
CLOSE ADS