akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha |
ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖
kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖
bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham |
māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖
dyūtaṃ Chalayatāmasmi tejastejasvināmaham |
jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖
vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖
daṇḍo damayatāmasmi nītirasmi jigīśhatām |
maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖
yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖
nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa |
eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagachCha tvaṃ mama tejoṃ'śasambhavam ‖ 41 ‖
athavā bahunaitena kiṃ GYātena tavārjuna |
viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖
bhagavad gita, bhagavad gita chapter 10, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download